Declension table of ?viddhaparkaṭī

Deva

FeminineSingularDualPlural
Nominativeviddhaparkaṭī viddhaparkaṭyau viddhaparkaṭyaḥ
Vocativeviddhaparkaṭi viddhaparkaṭyau viddhaparkaṭyaḥ
Accusativeviddhaparkaṭīm viddhaparkaṭyau viddhaparkaṭīḥ
Instrumentalviddhaparkaṭyā viddhaparkaṭībhyām viddhaparkaṭībhiḥ
Dativeviddhaparkaṭyai viddhaparkaṭībhyām viddhaparkaṭībhyaḥ
Ablativeviddhaparkaṭyāḥ viddhaparkaṭībhyām viddhaparkaṭībhyaḥ
Genitiveviddhaparkaṭyāḥ viddhaparkaṭyoḥ viddhaparkaṭīnām
Locativeviddhaparkaṭyām viddhaparkaṭyoḥ viddhaparkaṭīṣu

Compound viddhaparkaṭi - viddhaparkaṭī -

Adverb -viddhaparkaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria