Declension table of ?vidarvya

Deva

NeuterSingularDualPlural
Nominativevidarvyam vidarvye vidarvyāṇi
Vocativevidarvya vidarvye vidarvyāṇi
Accusativevidarvyam vidarvye vidarvyāṇi
Instrumentalvidarvyeṇa vidarvyābhyām vidarvyaiḥ
Dativevidarvyāya vidarvyābhyām vidarvyebhyaḥ
Ablativevidarvyāt vidarvyābhyām vidarvyebhyaḥ
Genitivevidarvyasya vidarvyayoḥ vidarvyāṇām
Locativevidarvye vidarvyayoḥ vidarvyeṣu

Compound vidarvya -

Adverb -vidarvyam -vidarvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria