Declension table of ?vidarbhādhipati

Deva

MasculineSingularDualPlural
Nominativevidarbhādhipatiḥ vidarbhādhipatī vidarbhādhipatayaḥ
Vocativevidarbhādhipate vidarbhādhipatī vidarbhādhipatayaḥ
Accusativevidarbhādhipatim vidarbhādhipatī vidarbhādhipatīn
Instrumentalvidarbhādhipatinā vidarbhādhipatibhyām vidarbhādhipatibhiḥ
Dativevidarbhādhipataye vidarbhādhipatibhyām vidarbhādhipatibhyaḥ
Ablativevidarbhādhipateḥ vidarbhādhipatibhyām vidarbhādhipatibhyaḥ
Genitivevidarbhādhipateḥ vidarbhādhipatyoḥ vidarbhādhipatīnām
Locativevidarbhādhipatau vidarbhādhipatyoḥ vidarbhādhipatiṣu

Compound vidarbhādhipati -

Adverb -vidarbhādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria