Declension table of ?vidanta

Deva

NeuterSingularDualPlural
Nominativevidantam vidante vidantāni
Vocativevidanta vidante vidantāni
Accusativevidantam vidante vidantāni
Instrumentalvidantena vidantābhyām vidantaiḥ
Dativevidantāya vidantābhyām vidantebhyaḥ
Ablativevidantāt vidantābhyām vidantebhyaḥ
Genitivevidantasya vidantayoḥ vidantānām
Locativevidante vidantayoḥ vidanteṣu

Compound vidanta -

Adverb -vidantam -vidantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria