Declension table of ?vidalīkṛta

Deva

NeuterSingularDualPlural
Nominativevidalīkṛtam vidalīkṛte vidalīkṛtāni
Vocativevidalīkṛta vidalīkṛte vidalīkṛtāni
Accusativevidalīkṛtam vidalīkṛte vidalīkṛtāni
Instrumentalvidalīkṛtena vidalīkṛtābhyām vidalīkṛtaiḥ
Dativevidalīkṛtāya vidalīkṛtābhyām vidalīkṛtebhyaḥ
Ablativevidalīkṛtāt vidalīkṛtābhyām vidalīkṛtebhyaḥ
Genitivevidalīkṛtasya vidalīkṛtayoḥ vidalīkṛtānām
Locativevidalīkṛte vidalīkṛtayoḥ vidalīkṛteṣu

Compound vidalīkṛta -

Adverb -vidalīkṛtam -vidalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria