Declension table of ?vidagdhavacana

Deva

NeuterSingularDualPlural
Nominativevidagdhavacanam vidagdhavacane vidagdhavacanāni
Vocativevidagdhavacana vidagdhavacane vidagdhavacanāni
Accusativevidagdhavacanam vidagdhavacane vidagdhavacanāni
Instrumentalvidagdhavacanena vidagdhavacanābhyām vidagdhavacanaiḥ
Dativevidagdhavacanāya vidagdhavacanābhyām vidagdhavacanebhyaḥ
Ablativevidagdhavacanāt vidagdhavacanābhyām vidagdhavacanebhyaḥ
Genitivevidagdhavacanasya vidagdhavacanayoḥ vidagdhavacanānām
Locativevidagdhavacane vidagdhavacanayoḥ vidagdhavacaneṣu

Compound vidagdhavacana -

Adverb -vidagdhavacanam -vidagdhavacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria