Declension table of ?vidagdhamukhamaṇḍana

Deva

NeuterSingularDualPlural
Nominativevidagdhamukhamaṇḍanam vidagdhamukhamaṇḍane vidagdhamukhamaṇḍanāni
Vocativevidagdhamukhamaṇḍana vidagdhamukhamaṇḍane vidagdhamukhamaṇḍanāni
Accusativevidagdhamukhamaṇḍanam vidagdhamukhamaṇḍane vidagdhamukhamaṇḍanāni
Instrumentalvidagdhamukhamaṇḍanena vidagdhamukhamaṇḍanābhyām vidagdhamukhamaṇḍanaiḥ
Dativevidagdhamukhamaṇḍanāya vidagdhamukhamaṇḍanābhyām vidagdhamukhamaṇḍanebhyaḥ
Ablativevidagdhamukhamaṇḍanāt vidagdhamukhamaṇḍanābhyām vidagdhamukhamaṇḍanebhyaḥ
Genitivevidagdhamukhamaṇḍanasya vidagdhamukhamaṇḍanayoḥ vidagdhamukhamaṇḍanānām
Locativevidagdhamukhamaṇḍane vidagdhamukhamaṇḍanayoḥ vidagdhamukhamaṇḍaneṣu

Compound vidagdhamukhamaṇḍana -

Adverb -vidagdhamukhamaṇḍanam -vidagdhamukhamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria