Declension table of ?vidagdhacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativevidagdhacūḍāmaṇiḥ vidagdhacūḍāmaṇī vidagdhacūḍāmaṇayaḥ
Vocativevidagdhacūḍāmaṇe vidagdhacūḍāmaṇī vidagdhacūḍāmaṇayaḥ
Accusativevidagdhacūḍāmaṇim vidagdhacūḍāmaṇī vidagdhacūḍāmaṇīn
Instrumentalvidagdhacūḍāmaṇinā vidagdhacūḍāmaṇibhyām vidagdhacūḍāmaṇibhiḥ
Dativevidagdhacūḍāmaṇaye vidagdhacūḍāmaṇibhyām vidagdhacūḍāmaṇibhyaḥ
Ablativevidagdhacūḍāmaṇeḥ vidagdhacūḍāmaṇibhyām vidagdhacūḍāmaṇibhyaḥ
Genitivevidagdhacūḍāmaṇeḥ vidagdhacūḍāmaṇyoḥ vidagdhacūḍāmaṇīnām
Locativevidagdhacūḍāmaṇau vidagdhacūḍāmaṇyoḥ vidagdhacūḍāmaṇiṣu

Compound vidagdhacūḍāmaṇi -

Adverb -vidagdhacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria