Declension table of ?vidagdhājīrṇa

Deva

NeuterSingularDualPlural
Nominativevidagdhājīrṇam vidagdhājīrṇe vidagdhājīrṇāni
Vocativevidagdhājīrṇa vidagdhājīrṇe vidagdhājīrṇāni
Accusativevidagdhājīrṇam vidagdhājīrṇe vidagdhājīrṇāni
Instrumentalvidagdhājīrṇena vidagdhājīrṇābhyām vidagdhājīrṇaiḥ
Dativevidagdhājīrṇāya vidagdhājīrṇābhyām vidagdhājīrṇebhyaḥ
Ablativevidagdhājīrṇāt vidagdhājīrṇābhyām vidagdhājīrṇebhyaḥ
Genitivevidagdhājīrṇasya vidagdhājīrṇayoḥ vidagdhājīrṇānām
Locativevidagdhājīrṇe vidagdhājīrṇayoḥ vidagdhājīrṇeṣu

Compound vidagdhājīrṇa -

Adverb -vidagdhājīrṇam -vidagdhājīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria