Declension table of ?vidārita

Deva

MasculineSingularDualPlural
Nominativevidāritaḥ vidāritau vidāritāḥ
Vocativevidārita vidāritau vidāritāḥ
Accusativevidāritam vidāritau vidāritān
Instrumentalvidāritena vidāritābhyām vidāritaiḥ vidāritebhiḥ
Dativevidāritāya vidāritābhyām vidāritebhyaḥ
Ablativevidāritāt vidāritābhyām vidāritebhyaḥ
Genitivevidāritasya vidāritayoḥ vidāritānām
Locativevidārite vidāritayoḥ vidāriteṣu

Compound vidārita -

Adverb -vidāritam -vidāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria