Declension table of ?vidānta

Deva

MasculineSingularDualPlural
Nominativevidāntaḥ vidāntau vidāntāḥ
Vocativevidānta vidāntau vidāntāḥ
Accusativevidāntam vidāntau vidāntān
Instrumentalvidāntena vidāntābhyām vidāntaiḥ vidāntebhiḥ
Dativevidāntāya vidāntābhyām vidāntebhyaḥ
Ablativevidāntāt vidāntābhyām vidāntebhyaḥ
Genitivevidāntasya vidāntayoḥ vidāntānām
Locativevidānte vidāntayoḥ vidānteṣu

Compound vidānta -

Adverb -vidāntam -vidāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria