Declension table of ?vidāhavat

Deva

MasculineSingularDualPlural
Nominativevidāhavān vidāhavantau vidāhavantaḥ
Vocativevidāhavan vidāhavantau vidāhavantaḥ
Accusativevidāhavantam vidāhavantau vidāhavataḥ
Instrumentalvidāhavatā vidāhavadbhyām vidāhavadbhiḥ
Dativevidāhavate vidāhavadbhyām vidāhavadbhyaḥ
Ablativevidāhavataḥ vidāhavadbhyām vidāhavadbhyaḥ
Genitivevidāhavataḥ vidāhavatoḥ vidāhavatām
Locativevidāhavati vidāhavatoḥ vidāhavatsu

Compound vidāhavat -

Adverb -vidāhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria