Declension table of ?vidāha

Deva

MasculineSingularDualPlural
Nominativevidāhaḥ vidāhau vidāhāḥ
Vocativevidāha vidāhau vidāhāḥ
Accusativevidāham vidāhau vidāhān
Instrumentalvidāhena vidāhābhyām vidāhaiḥ vidāhebhiḥ
Dativevidāhāya vidāhābhyām vidāhebhyaḥ
Ablativevidāhāt vidāhābhyām vidāhebhyaḥ
Genitivevidāhasya vidāhayoḥ vidāhānām
Locativevidāhe vidāhayoḥ vidāheṣu

Compound vidāha -

Adverb -vidāham -vidāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria