Declension table of ?vidaṣṭa

Deva

MasculineSingularDualPlural
Nominativevidaṣṭaḥ vidaṣṭau vidaṣṭāḥ
Vocativevidaṣṭa vidaṣṭau vidaṣṭāḥ
Accusativevidaṣṭam vidaṣṭau vidaṣṭān
Instrumentalvidaṣṭena vidaṣṭābhyām vidaṣṭaiḥ vidaṣṭebhiḥ
Dativevidaṣṭāya vidaṣṭābhyām vidaṣṭebhyaḥ
Ablativevidaṣṭāt vidaṣṭābhyām vidaṣṭebhyaḥ
Genitivevidaṣṭasya vidaṣṭayoḥ vidaṣṭānām
Locativevidaṣṭe vidaṣṭayoḥ vidaṣṭeṣu

Compound vidaṣṭa -

Adverb -vidaṣṭam -vidaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria