Declension table of ?vicittatā

Deva

FeminineSingularDualPlural
Nominativevicittatā vicittate vicittatāḥ
Vocativevicittate vicittate vicittatāḥ
Accusativevicittatām vicittate vicittatāḥ
Instrumentalvicittatayā vicittatābhyām vicittatābhiḥ
Dativevicittatāyai vicittatābhyām vicittatābhyaḥ
Ablativevicittatāyāḥ vicittatābhyām vicittatābhyaḥ
Genitivevicittatāyāḥ vicittatayoḥ vicittatānām
Locativevicittatāyām vicittatayoḥ vicittatāsu

Adverb -vicittatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria