Declension table of ?vicitā

Deva

FeminineSingularDualPlural
Nominativevicitā vicite vicitāḥ
Vocativevicite vicite vicitāḥ
Accusativevicitām vicite vicitāḥ
Instrumentalvicitayā vicitābhyām vicitābhiḥ
Dativevicitāyai vicitābhyām vicitābhyaḥ
Ablativevicitāyāḥ vicitābhyām vicitābhyaḥ
Genitivevicitāyāḥ vicitayoḥ vicitānām
Locativevicitāyām vicitayoḥ vicitāsu

Adverb -vicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria