Declension table of ?vicikitsya

Deva

NeuterSingularDualPlural
Nominativevicikitsyam vicikitsye vicikitsyāni
Vocativevicikitsya vicikitsye vicikitsyāni
Accusativevicikitsyam vicikitsye vicikitsyāni
Instrumentalvicikitsyena vicikitsyābhyām vicikitsyaiḥ
Dativevicikitsyāya vicikitsyābhyām vicikitsyebhyaḥ
Ablativevicikitsyāt vicikitsyābhyām vicikitsyebhyaḥ
Genitivevicikitsyasya vicikitsyayoḥ vicikitsyānām
Locativevicikitsye vicikitsyayoḥ vicikitsyeṣu

Compound vicikitsya -

Adverb -vicikitsyam -vicikitsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria