Declension table of ?vicīrṇa

Deva

MasculineSingularDualPlural
Nominativevicīrṇaḥ vicīrṇau vicīrṇāḥ
Vocativevicīrṇa vicīrṇau vicīrṇāḥ
Accusativevicīrṇam vicīrṇau vicīrṇān
Instrumentalvicīrṇena vicīrṇābhyām vicīrṇaiḥ vicīrṇebhiḥ
Dativevicīrṇāya vicīrṇābhyām vicīrṇebhyaḥ
Ablativevicīrṇāt vicīrṇābhyām vicīrṇebhyaḥ
Genitivevicīrṇasya vicīrṇayoḥ vicīrṇānām
Locativevicīrṇe vicīrṇayoḥ vicīrṇeṣu

Compound vicīrṇa -

Adverb -vicīrṇam -vicīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria