Declension table of ?vicchanda

Deva

NeuterSingularDualPlural
Nominativevicchandam vicchande vicchandāni
Vocativevicchanda vicchande vicchandāni
Accusativevicchandam vicchande vicchandāni
Instrumentalvicchandena vicchandābhyām vicchandaiḥ
Dativevicchandāya vicchandābhyām vicchandebhyaḥ
Ablativevicchandāt vicchandābhyām vicchandebhyaḥ
Genitivevicchandasya vicchandayoḥ vicchandānām
Locativevicchande vicchandayoḥ vicchandeṣu

Compound vicchanda -

Adverb -vicchandam -vicchandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria