Declension table of ?vicchāya

Deva

NeuterSingularDualPlural
Nominativevicchāyam vicchāye vicchāyāni
Vocativevicchāya vicchāye vicchāyāni
Accusativevicchāyam vicchāye vicchāyāni
Instrumentalvicchāyena vicchāyābhyām vicchāyaiḥ
Dativevicchāyāya vicchāyābhyām vicchāyebhyaḥ
Ablativevicchāyāt vicchāyābhyām vicchāyebhyaḥ
Genitivevicchāyasya vicchāyayoḥ vicchāyānām
Locativevicchāye vicchāyayoḥ vicchāyeṣu

Compound vicchāya -

Adverb -vicchāyam -vicchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria