Declension table of ?vicayiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevicayiṣṭhā vicayiṣṭhe vicayiṣṭhāḥ
Vocativevicayiṣṭhe vicayiṣṭhe vicayiṣṭhāḥ
Accusativevicayiṣṭhām vicayiṣṭhe vicayiṣṭhāḥ
Instrumentalvicayiṣṭhayā vicayiṣṭhābhyām vicayiṣṭhābhiḥ
Dativevicayiṣṭhāyai vicayiṣṭhābhyām vicayiṣṭhābhyaḥ
Ablativevicayiṣṭhāyāḥ vicayiṣṭhābhyām vicayiṣṭhābhyaḥ
Genitivevicayiṣṭhāyāḥ vicayiṣṭhayoḥ vicayiṣṭhānām
Locativevicayiṣṭhāyām vicayiṣṭhayoḥ vicayiṣṭhāsu

Adverb -vicayiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria