Declension table of ?vicayiṣṭha

Deva

MasculineSingularDualPlural
Nominativevicayiṣṭhaḥ vicayiṣṭhau vicayiṣṭhāḥ
Vocativevicayiṣṭha vicayiṣṭhau vicayiṣṭhāḥ
Accusativevicayiṣṭham vicayiṣṭhau vicayiṣṭhān
Instrumentalvicayiṣṭhena vicayiṣṭhābhyām vicayiṣṭhaiḥ vicayiṣṭhebhiḥ
Dativevicayiṣṭhāya vicayiṣṭhābhyām vicayiṣṭhebhyaḥ
Ablativevicayiṣṭhāt vicayiṣṭhābhyām vicayiṣṭhebhyaḥ
Genitivevicayiṣṭhasya vicayiṣṭhayoḥ vicayiṣṭhānām
Locativevicayiṣṭhe vicayiṣṭhayoḥ vicayiṣṭheṣu

Compound vicayiṣṭha -

Adverb -vicayiṣṭham -vicayiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria