Declension table of ?vicarcitā

Deva

FeminineSingularDualPlural
Nominativevicarcitā vicarcite vicarcitāḥ
Vocativevicarcite vicarcite vicarcitāḥ
Accusativevicarcitām vicarcite vicarcitāḥ
Instrumentalvicarcitayā vicarcitābhyām vicarcitābhiḥ
Dativevicarcitāyai vicarcitābhyām vicarcitābhyaḥ
Ablativevicarcitāyāḥ vicarcitābhyām vicarcitābhyaḥ
Genitivevicarcitāyāḥ vicarcitayoḥ vicarcitānām
Locativevicarcitāyām vicarcitayoḥ vicarcitāsu

Adverb -vicarcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria