Declension table of ?vicarcī

Deva

FeminineSingularDualPlural
Nominativevicarcī vicarcyau vicarcyaḥ
Vocativevicarci vicarcyau vicarcyaḥ
Accusativevicarcīm vicarcyau vicarcīḥ
Instrumentalvicarcyā vicarcībhyām vicarcībhiḥ
Dativevicarcyai vicarcībhyām vicarcībhyaḥ
Ablativevicarcyāḥ vicarcībhyām vicarcībhyaḥ
Genitivevicarcyāḥ vicarcyoḥ vicarcīnām
Locativevicarcyām vicarcyoḥ vicarcīṣu

Compound vicarci - vicarcī -

Adverb -vicarci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria