Declension table of ?vicalana

Deva

NeuterSingularDualPlural
Nominativevicalanam vicalane vicalanāni
Vocativevicalana vicalane vicalanāni
Accusativevicalanam vicalane vicalanāni
Instrumentalvicalanena vicalanābhyām vicalanaiḥ
Dativevicalanāya vicalanābhyām vicalanebhyaḥ
Ablativevicalanāt vicalanābhyām vicalanebhyaḥ
Genitivevicalanasya vicalanayoḥ vicalanānām
Locativevicalane vicalanayoḥ vicalaneṣu

Compound vicalana -

Adverb -vicalanam -vicalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria