Declension table of ?vicakṣas

Deva

MasculineSingularDualPlural
Nominativevicakṣāḥ vicakṣasau vicakṣasaḥ
Vocativevicakṣaḥ vicakṣasau vicakṣasaḥ
Accusativevicakṣasam vicakṣasau vicakṣasaḥ
Instrumentalvicakṣasā vicakṣobhyām vicakṣobhiḥ
Dativevicakṣase vicakṣobhyām vicakṣobhyaḥ
Ablativevicakṣasaḥ vicakṣobhyām vicakṣobhyaḥ
Genitivevicakṣasaḥ vicakṣasoḥ vicakṣasām
Locativevicakṣasi vicakṣasoḥ vicakṣaḥsu

Compound vicakṣas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria