Declension table of ?vicakṣaṇavat

Deva

MasculineSingularDualPlural
Nominativevicakṣaṇavān vicakṣaṇavantau vicakṣaṇavantaḥ
Vocativevicakṣaṇavan vicakṣaṇavantau vicakṣaṇavantaḥ
Accusativevicakṣaṇavantam vicakṣaṇavantau vicakṣaṇavataḥ
Instrumentalvicakṣaṇavatā vicakṣaṇavadbhyām vicakṣaṇavadbhiḥ
Dativevicakṣaṇavate vicakṣaṇavadbhyām vicakṣaṇavadbhyaḥ
Ablativevicakṣaṇavataḥ vicakṣaṇavadbhyām vicakṣaṇavadbhyaḥ
Genitivevicakṣaṇavataḥ vicakṣaṇavatoḥ vicakṣaṇavatām
Locativevicakṣaṇavati vicakṣaṇavatoḥ vicakṣaṇavatsu

Compound vicakṣaṇavat -

Adverb -vicakṣaṇavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria