Declension table of ?vicakṣaṇammanya

Deva

NeuterSingularDualPlural
Nominativevicakṣaṇammanyam vicakṣaṇammanye vicakṣaṇammanyāni
Vocativevicakṣaṇammanya vicakṣaṇammanye vicakṣaṇammanyāni
Accusativevicakṣaṇammanyam vicakṣaṇammanye vicakṣaṇammanyāni
Instrumentalvicakṣaṇammanyena vicakṣaṇammanyābhyām vicakṣaṇammanyaiḥ
Dativevicakṣaṇammanyāya vicakṣaṇammanyābhyām vicakṣaṇammanyebhyaḥ
Ablativevicakṣaṇammanyāt vicakṣaṇammanyābhyām vicakṣaṇammanyebhyaḥ
Genitivevicakṣaṇammanyasya vicakṣaṇammanyayoḥ vicakṣaṇammanyānām
Locativevicakṣaṇammanye vicakṣaṇammanyayoḥ vicakṣaṇammanyeṣu

Compound vicakṣaṇammanya -

Adverb -vicakṣaṇammanyam -vicakṣaṇammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria