Declension table of vicāravat

Deva

NeuterSingularDualPlural
Nominativevicāravat vicāravantī vicāravatī vicāravanti
Vocativevicāravat vicāravantī vicāravatī vicāravanti
Accusativevicāravat vicāravantī vicāravatī vicāravanti
Instrumentalvicāravatā vicāravadbhyām vicāravadbhiḥ
Dativevicāravate vicāravadbhyām vicāravadbhyaḥ
Ablativevicāravataḥ vicāravadbhyām vicāravadbhyaḥ
Genitivevicāravataḥ vicāravatoḥ vicāravatām
Locativevicāravati vicāravatoḥ vicāravatsu

Adverb -vicāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria