Declension table of ?vicāranirṇaya

Deva

MasculineSingularDualPlural
Nominativevicāranirṇayaḥ vicāranirṇayau vicāranirṇayāḥ
Vocativevicāranirṇaya vicāranirṇayau vicāranirṇayāḥ
Accusativevicāranirṇayam vicāranirṇayau vicāranirṇayān
Instrumentalvicāranirṇayena vicāranirṇayābhyām vicāranirṇayaiḥ vicāranirṇayebhiḥ
Dativevicāranirṇayāya vicāranirṇayābhyām vicāranirṇayebhyaḥ
Ablativevicāranirṇayāt vicāranirṇayābhyām vicāranirṇayebhyaḥ
Genitivevicāranirṇayasya vicāranirṇayayoḥ vicāranirṇayānām
Locativevicāranirṇaye vicāranirṇayayoḥ vicāranirṇayeṣu

Compound vicāranirṇaya -

Adverb -vicāranirṇayam -vicāranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria