Declension table of ?vicāramūḍhā

Deva

FeminineSingularDualPlural
Nominativevicāramūḍhā vicāramūḍhe vicāramūḍhāḥ
Vocativevicāramūḍhe vicāramūḍhe vicāramūḍhāḥ
Accusativevicāramūḍhām vicāramūḍhe vicāramūḍhāḥ
Instrumentalvicāramūḍhayā vicāramūḍhābhyām vicāramūḍhābhiḥ
Dativevicāramūḍhāyai vicāramūḍhābhyām vicāramūḍhābhyaḥ
Ablativevicāramūḍhāyāḥ vicāramūḍhābhyām vicāramūḍhābhyaḥ
Genitivevicāramūḍhāyāḥ vicāramūḍhayoḥ vicāramūḍhānām
Locativevicāramūḍhāyām vicāramūḍhayoḥ vicāramūḍhāsu

Adverb -vicāramūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria