Declension table of ?vicāramūḍha

Deva

NeuterSingularDualPlural
Nominativevicāramūḍham vicāramūḍhe vicāramūḍhāni
Vocativevicāramūḍha vicāramūḍhe vicāramūḍhāni
Accusativevicāramūḍham vicāramūḍhe vicāramūḍhāni
Instrumentalvicāramūḍhena vicāramūḍhābhyām vicāramūḍhaiḥ
Dativevicāramūḍhāya vicāramūḍhābhyām vicāramūḍhebhyaḥ
Ablativevicāramūḍhāt vicāramūḍhābhyām vicāramūḍhebhyaḥ
Genitivevicāramūḍhasya vicāramūḍhayoḥ vicāramūḍhānām
Locativevicāramūḍhe vicāramūḍhayoḥ vicāramūḍheṣu

Compound vicāramūḍha -

Adverb -vicāramūḍham -vicāramūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria