Declension table of ?vicāramañjarī

Deva

FeminineSingularDualPlural
Nominativevicāramañjarī vicāramañjaryau vicāramañjaryaḥ
Vocativevicāramañjari vicāramañjaryau vicāramañjaryaḥ
Accusativevicāramañjarīm vicāramañjaryau vicāramañjarīḥ
Instrumentalvicāramañjaryā vicāramañjarībhyām vicāramañjarībhiḥ
Dativevicāramañjaryai vicāramañjarībhyām vicāramañjarībhyaḥ
Ablativevicāramañjaryāḥ vicāramañjarībhyām vicāramañjarībhyaḥ
Genitivevicāramañjaryāḥ vicāramañjaryoḥ vicāramañjarīṇām
Locativevicāramañjaryām vicāramañjaryoḥ vicāramañjarīṣu

Compound vicāramañjari - vicāramañjarī -

Adverb -vicāramañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria