Declension table of ?vicālā

Deva

FeminineSingularDualPlural
Nominativevicālā vicāle vicālāḥ
Vocativevicāle vicāle vicālāḥ
Accusativevicālām vicāle vicālāḥ
Instrumentalvicālayā vicālābhyām vicālābhiḥ
Dativevicālāyai vicālābhyām vicālābhyaḥ
Ablativevicālāyāḥ vicālābhyām vicālābhyaḥ
Genitivevicālāyāḥ vicālayoḥ vicālānām
Locativevicālāyām vicālayoḥ vicālāsu

Adverb -vicālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria