Declension table of ?vibudhatva

Deva

NeuterSingularDualPlural
Nominativevibudhatvam vibudhatve vibudhatvāni
Vocativevibudhatva vibudhatve vibudhatvāni
Accusativevibudhatvam vibudhatve vibudhatvāni
Instrumentalvibudhatvena vibudhatvābhyām vibudhatvaiḥ
Dativevibudhatvāya vibudhatvābhyām vibudhatvebhyaḥ
Ablativevibudhatvāt vibudhatvābhyām vibudhatvebhyaḥ
Genitivevibudhatvasya vibudhatvayoḥ vibudhatvānām
Locativevibudhatve vibudhatvayoḥ vibudhatveṣu

Compound vibudhatva -

Adverb -vibudhatvam -vibudhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria