Declension table of ?vibudhataṭinī

Deva

FeminineSingularDualPlural
Nominativevibudhataṭinī vibudhataṭinyau vibudhataṭinyaḥ
Vocativevibudhataṭini vibudhataṭinyau vibudhataṭinyaḥ
Accusativevibudhataṭinīm vibudhataṭinyau vibudhataṭinīḥ
Instrumentalvibudhataṭinyā vibudhataṭinībhyām vibudhataṭinībhiḥ
Dativevibudhataṭinyai vibudhataṭinībhyām vibudhataṭinībhyaḥ
Ablativevibudhataṭinyāḥ vibudhataṭinībhyām vibudhataṭinībhyaḥ
Genitivevibudhataṭinyāḥ vibudhataṭinyoḥ vibudhataṭinīnām
Locativevibudhataṭinyām vibudhataṭinyoḥ vibudhataṭinīṣu

Compound vibudhataṭini - vibudhataṭinī -

Adverb -vibudhataṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria