Declension table of ?vibudhapati

Deva

MasculineSingularDualPlural
Nominativevibudhapatiḥ vibudhapatī vibudhapatayaḥ
Vocativevibudhapate vibudhapatī vibudhapatayaḥ
Accusativevibudhapatim vibudhapatī vibudhapatīn
Instrumentalvibudhapatinā vibudhapatibhyām vibudhapatibhiḥ
Dativevibudhapataye vibudhapatibhyām vibudhapatibhyaḥ
Ablativevibudhapateḥ vibudhapatibhyām vibudhapatibhyaḥ
Genitivevibudhapateḥ vibudhapatyoḥ vibudhapatīnām
Locativevibudhapatau vibudhapatyoḥ vibudhapatiṣu

Compound vibudhapati -

Adverb -vibudhapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria