Declension table of ?vibudhamati_ā

Deva

FeminineSingularDualPlural
Nominativevibudhamati_ā vibudhamati_e vibudhamati_āḥ
Vocativevibudhamati_e vibudhamati_e vibudhamati_āḥ
Accusativevibudhamati_ām vibudhamati_e vibudhamati_āḥ
Instrumentalvibudhamati_ayā vibudhamati_ābhyām vibudhamati_ābhiḥ
Dativevibudhamati_āyai vibudhamati_ābhyām vibudhamati_ābhyaḥ
Ablativevibudhamati_āyāḥ vibudhamati_ābhyām vibudhamati_ābhyaḥ
Genitivevibudhamati_āyāḥ vibudhamati_ayoḥ vibudhamati_ānām
Locativevibudhamati_āyām vibudhamati_ayoḥ vibudhamati_āsu

Adverb -vibudhamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria