Declension table of ?vibudha

Deva

NeuterSingularDualPlural
Nominativevibudham vibudhe vibudhāni
Vocativevibudha vibudhe vibudhāni
Accusativevibudham vibudhe vibudhāni
Instrumentalvibudhena vibudhābhyām vibudhaiḥ
Dativevibudhāya vibudhābhyām vibudhebhyaḥ
Ablativevibudhāt vibudhābhyām vibudhebhyaḥ
Genitivevibudhasya vibudhayoḥ vibudhānām
Locativevibudhe vibudhayoḥ vibudheṣu

Compound vibudha -

Adverb -vibudham -vibudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria