Declension table of ?vibuddha

Deva

NeuterSingularDualPlural
Nominativevibuddham vibuddhe vibuddhāni
Vocativevibuddha vibuddhe vibuddhāni
Accusativevibuddham vibuddhe vibuddhāni
Instrumentalvibuddhena vibuddhābhyām vibuddhaiḥ
Dativevibuddhāya vibuddhābhyām vibuddhebhyaḥ
Ablativevibuddhāt vibuddhābhyām vibuddhebhyaḥ
Genitivevibuddhasya vibuddhayoḥ vibuddhānām
Locativevibuddhe vibuddhayoḥ vibuddheṣu

Compound vibuddha -

Adverb -vibuddham -vibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria