Declension table of ?vibhūvasā

Deva

FeminineSingularDualPlural
Nominativevibhūvasā vibhūvase vibhūvasāḥ
Vocativevibhūvase vibhūvase vibhūvasāḥ
Accusativevibhūvasām vibhūvase vibhūvasāḥ
Instrumentalvibhūvasayā vibhūvasābhyām vibhūvasābhiḥ
Dativevibhūvasāyai vibhūvasābhyām vibhūvasābhyaḥ
Ablativevibhūvasāyāḥ vibhūvasābhyām vibhūvasābhyaḥ
Genitivevibhūvasāyāḥ vibhūvasayoḥ vibhūvasānām
Locativevibhūvasāyām vibhūvasayoḥ vibhūvasāsu

Adverb -vibhūvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria