Declension table of ?vibhūtigrahaṇa

Deva

NeuterSingularDualPlural
Nominativevibhūtigrahaṇam vibhūtigrahaṇe vibhūtigrahaṇāni
Vocativevibhūtigrahaṇa vibhūtigrahaṇe vibhūtigrahaṇāni
Accusativevibhūtigrahaṇam vibhūtigrahaṇe vibhūtigrahaṇāni
Instrumentalvibhūtigrahaṇena vibhūtigrahaṇābhyām vibhūtigrahaṇaiḥ
Dativevibhūtigrahaṇāya vibhūtigrahaṇābhyām vibhūtigrahaṇebhyaḥ
Ablativevibhūtigrahaṇāt vibhūtigrahaṇābhyām vibhūtigrahaṇebhyaḥ
Genitivevibhūtigrahaṇasya vibhūtigrahaṇayoḥ vibhūtigrahaṇānām
Locativevibhūtigrahaṇe vibhūtigrahaṇayoḥ vibhūtigrahaṇeṣu

Compound vibhūtigrahaṇa -

Adverb -vibhūtigrahaṇam -vibhūtigrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria