Declension table of vibhūti

Deva

MasculineSingularDualPlural
Nominativevibhūtiḥ vibhūtī vibhūtayaḥ
Vocativevibhūte vibhūtī vibhūtayaḥ
Accusativevibhūtim vibhūtī vibhūtīn
Instrumentalvibhūtinā vibhūtibhyām vibhūtibhiḥ
Dativevibhūtaye vibhūtibhyām vibhūtibhyaḥ
Ablativevibhūteḥ vibhūtibhyām vibhūtibhyaḥ
Genitivevibhūteḥ vibhūtyoḥ vibhūtīnām
Locativevibhūtau vibhūtyoḥ vibhūtiṣu

Compound vibhūti -

Adverb -vibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria