Declension table of ?vibhūtamanas

Deva

NeuterSingularDualPlural
Nominativevibhūtamanaḥ vibhūtamanasī vibhūtamanāṃsi
Vocativevibhūtamanaḥ vibhūtamanasī vibhūtamanāṃsi
Accusativevibhūtamanaḥ vibhūtamanasī vibhūtamanāṃsi
Instrumentalvibhūtamanasā vibhūtamanobhyām vibhūtamanobhiḥ
Dativevibhūtamanase vibhūtamanobhyām vibhūtamanobhyaḥ
Ablativevibhūtamanasaḥ vibhūtamanobhyām vibhūtamanobhyaḥ
Genitivevibhūtamanasaḥ vibhūtamanasoḥ vibhūtamanasām
Locativevibhūtamanasi vibhūtamanasoḥ vibhūtamanaḥsu

Compound vibhūtamanas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria