Declension table of ?vibhūtadyumnā

Deva

FeminineSingularDualPlural
Nominativevibhūtadyumnā vibhūtadyumne vibhūtadyumnāḥ
Vocativevibhūtadyumne vibhūtadyumne vibhūtadyumnāḥ
Accusativevibhūtadyumnām vibhūtadyumne vibhūtadyumnāḥ
Instrumentalvibhūtadyumnayā vibhūtadyumnābhyām vibhūtadyumnābhiḥ
Dativevibhūtadyumnāyai vibhūtadyumnābhyām vibhūtadyumnābhyaḥ
Ablativevibhūtadyumnāyāḥ vibhūtadyumnābhyām vibhūtadyumnābhyaḥ
Genitivevibhūtadyumnāyāḥ vibhūtadyumnayoḥ vibhūtadyumnānām
Locativevibhūtadyumnāyām vibhūtadyumnayoḥ vibhūtadyumnāsu

Adverb -vibhūtadyumnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria