Declension table of ?vibhūtadyumna

Deva

NeuterSingularDualPlural
Nominativevibhūtadyumnam vibhūtadyumne vibhūtadyumnāni
Vocativevibhūtadyumna vibhūtadyumne vibhūtadyumnāni
Accusativevibhūtadyumnam vibhūtadyumne vibhūtadyumnāni
Instrumentalvibhūtadyumnena vibhūtadyumnābhyām vibhūtadyumnaiḥ
Dativevibhūtadyumnāya vibhūtadyumnābhyām vibhūtadyumnebhyaḥ
Ablativevibhūtadyumnāt vibhūtadyumnābhyām vibhūtadyumnebhyaḥ
Genitivevibhūtadyumnasya vibhūtadyumnayoḥ vibhūtadyumnānām
Locativevibhūtadyumne vibhūtadyumnayoḥ vibhūtadyumneṣu

Compound vibhūtadyumna -

Adverb -vibhūtadyumnam -vibhūtadyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria