Declension table of ?vibhūtā

Deva

FeminineSingularDualPlural
Nominativevibhūtā vibhūte vibhūtāḥ
Vocativevibhūte vibhūte vibhūtāḥ
Accusativevibhūtām vibhūte vibhūtāḥ
Instrumentalvibhūtayā vibhūtābhyām vibhūtābhiḥ
Dativevibhūtāyai vibhūtābhyām vibhūtābhyaḥ
Ablativevibhūtāyāḥ vibhūtābhyām vibhūtābhyaḥ
Genitivevibhūtāyāḥ vibhūtayoḥ vibhūtānām
Locativevibhūtāyām vibhūtayoḥ vibhūtāsu

Adverb -vibhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria