Declension table of ?vibhūmat

Deva

NeuterSingularDualPlural
Nominativevibhūmat vibhūmantī vibhūmatī vibhūmanti
Vocativevibhūmat vibhūmantī vibhūmatī vibhūmanti
Accusativevibhūmat vibhūmantī vibhūmatī vibhūmanti
Instrumentalvibhūmatā vibhūmadbhyām vibhūmadbhiḥ
Dativevibhūmate vibhūmadbhyām vibhūmadbhyaḥ
Ablativevibhūmataḥ vibhūmadbhyām vibhūmadbhyaḥ
Genitivevibhūmataḥ vibhūmatoḥ vibhūmatām
Locativevibhūmati vibhūmatoḥ vibhūmatsu

Adverb -vibhūmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria