Declension table of ?vibhūmā

Deva

FeminineSingularDualPlural
Nominativevibhūmā vibhūme vibhūmāḥ
Vocativevibhūme vibhūme vibhūmāḥ
Accusativevibhūmām vibhūme vibhūmāḥ
Instrumentalvibhūmayā vibhūmābhyām vibhūmābhiḥ
Dativevibhūmāyai vibhūmābhyām vibhūmābhyaḥ
Ablativevibhūmāyāḥ vibhūmābhyām vibhūmābhyaḥ
Genitivevibhūmāyāḥ vibhūmayoḥ vibhūmānām
Locativevibhūmāyām vibhūmayoḥ vibhūmāsu

Adverb -vibhūmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria