Declension table of ?vibhūma

Deva

NeuterSingularDualPlural
Nominativevibhūmam vibhūme vibhūmāni
Vocativevibhūma vibhūme vibhūmāni
Accusativevibhūmam vibhūme vibhūmāni
Instrumentalvibhūmena vibhūmābhyām vibhūmaiḥ
Dativevibhūmāya vibhūmābhyām vibhūmebhyaḥ
Ablativevibhūmāt vibhūmābhyām vibhūmebhyaḥ
Genitivevibhūmasya vibhūmayoḥ vibhūmānām
Locativevibhūme vibhūmayoḥ vibhūmeṣu

Compound vibhūma -

Adverb -vibhūmam -vibhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria